Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णोपाय tīkṣṇopāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णोपायः tīkṣṇopāyaḥ
तीक्ष्णोपायौ tīkṣṇopāyau
तीक्ष्णोपायाः tīkṣṇopāyāḥ
Vocative तीक्ष्णोपाय tīkṣṇopāya
तीक्ष्णोपायौ tīkṣṇopāyau
तीक्ष्णोपायाः tīkṣṇopāyāḥ
Accusative तीक्ष्णोपायम् tīkṣṇopāyam
तीक्ष्णोपायौ tīkṣṇopāyau
तीक्ष्णोपायान् tīkṣṇopāyān
Instrumental तीक्ष्णोपायेन tīkṣṇopāyena
तीक्ष्णोपायाभ्याम् tīkṣṇopāyābhyām
तीक्ष्णोपायैः tīkṣṇopāyaiḥ
Dative तीक्ष्णोपायाय tīkṣṇopāyāya
तीक्ष्णोपायाभ्याम् tīkṣṇopāyābhyām
तीक्ष्णोपायेभ्यः tīkṣṇopāyebhyaḥ
Ablative तीक्ष्णोपायात् tīkṣṇopāyāt
तीक्ष्णोपायाभ्याम् tīkṣṇopāyābhyām
तीक्ष्णोपायेभ्यः tīkṣṇopāyebhyaḥ
Genitive तीक्ष्णोपायस्य tīkṣṇopāyasya
तीक्ष्णोपाययोः tīkṣṇopāyayoḥ
तीक्ष्णोपायानाम् tīkṣṇopāyānām
Locative तीक्ष्णोपाये tīkṣṇopāye
तीक्ष्णोपाययोः tīkṣṇopāyayoḥ
तीक्ष्णोपायेषु tīkṣṇopāyeṣu