| Singular | Dual | Plural |
Nominativo |
तीक्ष्णोपायः
tīkṣṇopāyaḥ
|
तीक्ष्णोपायौ
tīkṣṇopāyau
|
तीक्ष्णोपायाः
tīkṣṇopāyāḥ
|
Vocativo |
तीक्ष्णोपाय
tīkṣṇopāya
|
तीक्ष्णोपायौ
tīkṣṇopāyau
|
तीक्ष्णोपायाः
tīkṣṇopāyāḥ
|
Acusativo |
तीक्ष्णोपायम्
tīkṣṇopāyam
|
तीक्ष्णोपायौ
tīkṣṇopāyau
|
तीक्ष्णोपायान्
tīkṣṇopāyān
|
Instrumental |
तीक्ष्णोपायेन
tīkṣṇopāyena
|
तीक्ष्णोपायाभ्याम्
tīkṣṇopāyābhyām
|
तीक्ष्णोपायैः
tīkṣṇopāyaiḥ
|
Dativo |
तीक्ष्णोपायाय
tīkṣṇopāyāya
|
तीक्ष्णोपायाभ्याम्
tīkṣṇopāyābhyām
|
तीक्ष्णोपायेभ्यः
tīkṣṇopāyebhyaḥ
|
Ablativo |
तीक्ष्णोपायात्
tīkṣṇopāyāt
|
तीक्ष्णोपायाभ्याम्
tīkṣṇopāyābhyām
|
तीक्ष्णोपायेभ्यः
tīkṣṇopāyebhyaḥ
|
Genitivo |
तीक्ष्णोपायस्य
tīkṣṇopāyasya
|
तीक्ष्णोपाययोः
tīkṣṇopāyayoḥ
|
तीक्ष्णोपायानाम्
tīkṣṇopāyānām
|
Locativo |
तीक्ष्णोपाये
tīkṣṇopāye
|
तीक्ष्णोपाययोः
tīkṣṇopāyayoḥ
|
तीक्ष्णोपायेषु
tīkṣṇopāyeṣu
|