| Singular | Dual | Plural |
Nominative |
तीक्ष्णीयसी
tīkṣṇīyasī
|
तीक्ष्णीयस्यौ
tīkṣṇīyasyau
|
तीक्ष्णीयस्यः
tīkṣṇīyasyaḥ
|
Vocative |
तीक्ष्णीयसि
tīkṣṇīyasi
|
तीक्ष्णीयस्यौ
tīkṣṇīyasyau
|
तीक्ष्णीयस्यः
tīkṣṇīyasyaḥ
|
Accusative |
तीक्ष्णीयसीम्
tīkṣṇīyasīm
|
तीक्ष्णीयस्यौ
tīkṣṇīyasyau
|
तीक्ष्णीयसीः
tīkṣṇīyasīḥ
|
Instrumental |
तीक्ष्णीयस्या
tīkṣṇīyasyā
|
तीक्ष्णीयसीभ्याम्
tīkṣṇīyasībhyām
|
तीक्ष्णीयसीभिः
tīkṣṇīyasībhiḥ
|
Dative |
तीक्ष्णीयस्यै
tīkṣṇīyasyai
|
तीक्ष्णीयसीभ्याम्
tīkṣṇīyasībhyām
|
तीक्ष्णीयसीभ्यः
tīkṣṇīyasībhyaḥ
|
Ablative |
तीक्ष्णीयस्याः
tīkṣṇīyasyāḥ
|
तीक्ष्णीयसीभ्याम्
tīkṣṇīyasībhyām
|
तीक्ष्णीयसीभ्यः
tīkṣṇīyasībhyaḥ
|
Genitive |
तीक्ष्णीयस्याः
tīkṣṇīyasyāḥ
|
तीक्ष्णीयस्योः
tīkṣṇīyasyoḥ
|
तीक्ष्णीयसीनाम्
tīkṣṇīyasīnām
|
Locative |
तीक्ष्णीयस्याम्
tīkṣṇīyasyām
|
तीक्ष्णीयस्योः
tīkṣṇīyasyoḥ
|
तीक्ष्णीयसीषु
tīkṣṇīyasīṣu
|