Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णीयसी tīkṣṇīyasī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तीक्ष्णीयसी tīkṣṇīyasī
तीक्ष्णीयस्यौ tīkṣṇīyasyau
तीक्ष्णीयस्यः tīkṣṇīyasyaḥ
Vocative तीक्ष्णीयसि tīkṣṇīyasi
तीक्ष्णीयस्यौ tīkṣṇīyasyau
तीक्ष्णीयस्यः tīkṣṇīyasyaḥ
Accusative तीक्ष्णीयसीम् tīkṣṇīyasīm
तीक्ष्णीयस्यौ tīkṣṇīyasyau
तीक्ष्णीयसीः tīkṣṇīyasīḥ
Instrumental तीक्ष्णीयस्या tīkṣṇīyasyā
तीक्ष्णीयसीभ्याम् tīkṣṇīyasībhyām
तीक्ष्णीयसीभिः tīkṣṇīyasībhiḥ
Dative तीक्ष्णीयस्यै tīkṣṇīyasyai
तीक्ष्णीयसीभ्याम् tīkṣṇīyasībhyām
तीक्ष्णीयसीभ्यः tīkṣṇīyasībhyaḥ
Ablative तीक्ष्णीयस्याः tīkṣṇīyasyāḥ
तीक्ष्णीयसीभ्याम् tīkṣṇīyasībhyām
तीक्ष्णीयसीभ्यः tīkṣṇīyasībhyaḥ
Genitive तीक्ष्णीयस्याः tīkṣṇīyasyāḥ
तीक्ष्णीयस्योः tīkṣṇīyasyoḥ
तीक्ष्णीयसीनाम् tīkṣṇīyasīnām
Locative तीक्ष्णीयस्याम् tīkṣṇīyasyām
तीक्ष्णीयस्योः tīkṣṇīyasyoḥ
तीक्ष्णीयसीषु tīkṣṇīyasīṣu