Singular | Dual | Plural | |
Nominative |
तीक्ष्णीयः
tīkṣṇīyaḥ |
तीक्ष्णीयसी
tīkṣṇīyasī |
तीक्ष्णीयांसि
tīkṣṇīyāṁsi |
Vocative |
तीक्ष्णीयः
tīkṣṇīyaḥ |
तीक्ष्णीयसी
tīkṣṇīyasī |
तीक्ष्णीयांसि
tīkṣṇīyāṁsi |
Accusative |
तीक्ष्णीयः
tīkṣṇīyaḥ |
तीक्ष्णीयसी
tīkṣṇīyasī |
तीक्ष्णीयांसि
tīkṣṇīyāṁsi |
Instrumental |
तीक्ष्णीयसा
tīkṣṇīyasā |
तीक्ष्णीयोभ्याम्
tīkṣṇīyobhyām |
तीक्ष्णीयोभिः
tīkṣṇīyobhiḥ |
Dative |
तीक्ष्णीयसे
tīkṣṇīyase |
तीक्ष्णीयोभ्याम्
tīkṣṇīyobhyām |
तीक्ष्णीयोभ्यः
tīkṣṇīyobhyaḥ |
Ablative |
तीक्ष्णीयसः
tīkṣṇīyasaḥ |
तीक्ष्णीयोभ्याम्
tīkṣṇīyobhyām |
तीक्ष्णीयोभ्यः
tīkṣṇīyobhyaḥ |
Genitive |
तीक्ष्णीयसः
tīkṣṇīyasaḥ |
तीक्ष्णीयसोः
tīkṣṇīyasoḥ |
तीक्ष्णीयसाम्
tīkṣṇīyasām |
Locative |
तीक्ष्णीयसि
tīkṣṇīyasi |
तीक्ष्णीयसोः
tīkṣṇīyasoḥ |
तीक्ष्णीयःसु
tīkṣṇīyaḥsu तीक्ष्णीयस्सु tīkṣṇīyassu |