Singular | Dual | Plural | |
Nominativo |
तीक्ष्णीयः
tīkṣṇīyaḥ |
तीक्ष्णीयसी
tīkṣṇīyasī |
तीक्ष्णीयांसि
tīkṣṇīyāṁsi |
Vocativo |
तीक्ष्णीयः
tīkṣṇīyaḥ |
तीक्ष्णीयसी
tīkṣṇīyasī |
तीक्ष्णीयांसि
tīkṣṇīyāṁsi |
Acusativo |
तीक्ष्णीयः
tīkṣṇīyaḥ |
तीक्ष्णीयसी
tīkṣṇīyasī |
तीक्ष्णीयांसि
tīkṣṇīyāṁsi |
Instrumental |
तीक्ष्णीयसा
tīkṣṇīyasā |
तीक्ष्णीयोभ्याम्
tīkṣṇīyobhyām |
तीक्ष्णीयोभिः
tīkṣṇīyobhiḥ |
Dativo |
तीक्ष्णीयसे
tīkṣṇīyase |
तीक्ष्णीयोभ्याम्
tīkṣṇīyobhyām |
तीक्ष्णीयोभ्यः
tīkṣṇīyobhyaḥ |
Ablativo |
तीक्ष्णीयसः
tīkṣṇīyasaḥ |
तीक्ष्णीयोभ्याम्
tīkṣṇīyobhyām |
तीक्ष्णीयोभ्यः
tīkṣṇīyobhyaḥ |
Genitivo |
तीक्ष्णीयसः
tīkṣṇīyasaḥ |
तीक्ष्णीयसोः
tīkṣṇīyasoḥ |
तीक्ष्णीयसाम्
tīkṣṇīyasām |
Locativo |
तीक्ष्णीयसि
tīkṣṇīyasi |
तीक्ष्णीयसोः
tīkṣṇīyasoḥ |
तीक्ष्णीयःसु
tīkṣṇīyaḥsu तीक्ष्णीयस्सु tīkṣṇīyassu |