Sanskrit tools

Sanskrit declension


Declension of तीरभुक्तीया tīrabhuktīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीरभुक्तीया tīrabhuktīyā
तीरभुक्तीये tīrabhuktīye
तीरभुक्तीयाः tīrabhuktīyāḥ
Vocative तीरभुक्तीये tīrabhuktīye
तीरभुक्तीये tīrabhuktīye
तीरभुक्तीयाः tīrabhuktīyāḥ
Accusative तीरभुक्तीयाम् tīrabhuktīyām
तीरभुक्तीये tīrabhuktīye
तीरभुक्तीयाः tīrabhuktīyāḥ
Instrumental तीरभुक्तीयया tīrabhuktīyayā
तीरभुक्तीयाभ्याम् tīrabhuktīyābhyām
तीरभुक्तीयाभिः tīrabhuktīyābhiḥ
Dative तीरभुक्तीयायै tīrabhuktīyāyai
तीरभुक्तीयाभ्याम् tīrabhuktīyābhyām
तीरभुक्तीयाभ्यः tīrabhuktīyābhyaḥ
Ablative तीरभुक्तीयायाः tīrabhuktīyāyāḥ
तीरभुक्तीयाभ्याम् tīrabhuktīyābhyām
तीरभुक्तीयाभ्यः tīrabhuktīyābhyaḥ
Genitive तीरभुक्तीयायाः tīrabhuktīyāyāḥ
तीरभुक्तीययोः tīrabhuktīyayoḥ
तीरभुक्तीयानाम् tīrabhuktīyānām
Locative तीरभुक्तीयायाम् tīrabhuktīyāyām
तीरभुक्तीययोः tīrabhuktīyayoḥ
तीरभुक्तीयासु tīrabhuktīyāsu