| Singular | Dual | Plural |
Nominative |
तीरभुक्तीया
tīrabhuktīyā
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयाः
tīrabhuktīyāḥ
|
Vocative |
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयाः
tīrabhuktīyāḥ
|
Accusative |
तीरभुक्तीयाम्
tīrabhuktīyām
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयाः
tīrabhuktīyāḥ
|
Instrumental |
तीरभुक्तीयया
tīrabhuktīyayā
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयाभिः
tīrabhuktīyābhiḥ
|
Dative |
तीरभुक्तीयायै
tīrabhuktīyāyai
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयाभ्यः
tīrabhuktīyābhyaḥ
|
Ablative |
तीरभुक्तीयायाः
tīrabhuktīyāyāḥ
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयाभ्यः
tīrabhuktīyābhyaḥ
|
Genitive |
तीरभुक्तीयायाः
tīrabhuktīyāyāḥ
|
तीरभुक्तीययोः
tīrabhuktīyayoḥ
|
तीरभुक्तीयानाम्
tīrabhuktīyānām
|
Locative |
तीरभुक्तीयायाम्
tīrabhuktīyāyām
|
तीरभुक्तीययोः
tīrabhuktīyayoḥ
|
तीरभुक्तीयासु
tīrabhuktīyāsu
|