| Singular | Dual | Plural |
Nominativo |
तीरभुक्तीया
tīrabhuktīyā
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयाः
tīrabhuktīyāḥ
|
Vocativo |
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयाः
tīrabhuktīyāḥ
|
Acusativo |
तीरभुक्तीयाम्
tīrabhuktīyām
|
तीरभुक्तीये
tīrabhuktīye
|
तीरभुक्तीयाः
tīrabhuktīyāḥ
|
Instrumental |
तीरभुक्तीयया
tīrabhuktīyayā
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयाभिः
tīrabhuktīyābhiḥ
|
Dativo |
तीरभुक्तीयायै
tīrabhuktīyāyai
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयाभ्यः
tīrabhuktīyābhyaḥ
|
Ablativo |
तीरभुक्तीयायाः
tīrabhuktīyāyāḥ
|
तीरभुक्तीयाभ्याम्
tīrabhuktīyābhyām
|
तीरभुक्तीयाभ्यः
tīrabhuktīyābhyaḥ
|
Genitivo |
तीरभुक्तीयायाः
tīrabhuktīyāyāḥ
|
तीरभुक्तीययोः
tīrabhuktīyayoḥ
|
तीरभुक्तीयानाम्
tīrabhuktīyānām
|
Locativo |
तीरभुक्तीयायाम्
tīrabhuktīyāyām
|
तीरभुक्तीययोः
tīrabhuktīyayoḥ
|
तीरभुक्तीयासु
tīrabhuktīyāsu
|