Singular | Dual | Plural | |
Nominative |
तीरणः
tīraṇaḥ |
तीरणौ
tīraṇau |
तीरणाः
tīraṇāḥ |
Vocative |
तीरण
tīraṇa |
तीरणौ
tīraṇau |
तीरणाः
tīraṇāḥ |
Accusative |
तीरणम्
tīraṇam |
तीरणौ
tīraṇau |
तीरणान्
tīraṇān |
Instrumental |
तीरणेन
tīraṇena |
तीरणाभ्याम्
tīraṇābhyām |
तीरणैः
tīraṇaiḥ |
Dative |
तीरणाय
tīraṇāya |
तीरणाभ्याम्
tīraṇābhyām |
तीरणेभ्यः
tīraṇebhyaḥ |
Ablative |
तीरणात्
tīraṇāt |
तीरणाभ्याम्
tīraṇābhyām |
तीरणेभ्यः
tīraṇebhyaḥ |
Genitive |
तीरणस्य
tīraṇasya |
तीरणयोः
tīraṇayoḥ |
तीरणानाम्
tīraṇānām |
Locative |
तीरणे
tīraṇe |
तीरणयोः
tīraṇayoḥ |
तीरणेषु
tīraṇeṣu |