Singular | Dual | Plural | |
Nominativo |
तीरणः
tīraṇaḥ |
तीरणौ
tīraṇau |
तीरणाः
tīraṇāḥ |
Vocativo |
तीरण
tīraṇa |
तीरणौ
tīraṇau |
तीरणाः
tīraṇāḥ |
Acusativo |
तीरणम्
tīraṇam |
तीरणौ
tīraṇau |
तीरणान्
tīraṇān |
Instrumental |
तीरणेन
tīraṇena |
तीरणाभ्याम्
tīraṇābhyām |
तीरणैः
tīraṇaiḥ |
Dativo |
तीरणाय
tīraṇāya |
तीरणाभ्याम्
tīraṇābhyām |
तीरणेभ्यः
tīraṇebhyaḥ |
Ablativo |
तीरणात्
tīraṇāt |
तीरणाभ्याम्
tīraṇābhyām |
तीरणेभ्यः
tīraṇebhyaḥ |
Genitivo |
तीरणस्य
tīraṇasya |
तीरणयोः
tīraṇayoḥ |
तीरणानाम्
tīraṇānām |
Locativo |
तीरणे
tīraṇe |
तीरणयोः
tīraṇayoḥ |
तीरणेषु
tīraṇeṣu |