Singular | Dual | Plural | |
Nominative |
तीरिता
tīritā |
तीरिते
tīrite |
तीरिताः
tīritāḥ |
Vocative |
तीरिते
tīrite |
तीरिते
tīrite |
तीरिताः
tīritāḥ |
Accusative |
तीरिताम्
tīritām |
तीरिते
tīrite |
तीरिताः
tīritāḥ |
Instrumental |
तीरितया
tīritayā |
तीरिताभ्याम्
tīritābhyām |
तीरिताभिः
tīritābhiḥ |
Dative |
तीरितायै
tīritāyai |
तीरिताभ्याम्
tīritābhyām |
तीरिताभ्यः
tīritābhyaḥ |
Ablative |
तीरितायाः
tīritāyāḥ |
तीरिताभ्याम्
tīritābhyām |
तीरिताभ्यः
tīritābhyaḥ |
Genitive |
तीरितायाः
tīritāyāḥ |
तीरितयोः
tīritayoḥ |
तीरितानाम्
tīritānām |
Locative |
तीरितायाम्
tīritāyām |
तीरितयोः
tīritayoḥ |
तीरितासु
tīritāsu |