Singular | Dual | Plural | |
Nominativo |
तीरिता
tīritā |
तीरिते
tīrite |
तीरिताः
tīritāḥ |
Vocativo |
तीरिते
tīrite |
तीरिते
tīrite |
तीरिताः
tīritāḥ |
Acusativo |
तीरिताम्
tīritām |
तीरिते
tīrite |
तीरिताः
tīritāḥ |
Instrumental |
तीरितया
tīritayā |
तीरिताभ्याम्
tīritābhyām |
तीरिताभिः
tīritābhiḥ |
Dativo |
तीरितायै
tīritāyai |
तीरिताभ्याम्
tīritābhyām |
तीरिताभ्यः
tīritābhyaḥ |
Ablativo |
तीरितायाः
tīritāyāḥ |
तीरिताभ्याम्
tīritābhyām |
तीरिताभ्यः
tīritābhyaḥ |
Genitivo |
तीरितायाः
tīritāyāḥ |
तीरितयोः
tīritayoḥ |
तीरितानाम्
tīritānām |
Locativo |
तीरितायाम्
tīritāyām |
तीरितयोः
tīritayoḥ |
तीरितासु
tīritāsu |