| Singular | Dual | Plural |
Nominative |
तीर्णपदी
tīrṇapadī
|
तीर्णपद्यौ
tīrṇapadyau
|
तीर्णपद्यः
tīrṇapadyaḥ
|
Vocative |
तीर्णपदि
tīrṇapadi
|
तीर्णपद्यौ
tīrṇapadyau
|
तीर्णपद्यः
tīrṇapadyaḥ
|
Accusative |
तीर्णपदीम्
tīrṇapadīm
|
तीर्णपद्यौ
tīrṇapadyau
|
तीर्णपदीः
tīrṇapadīḥ
|
Instrumental |
तीर्णपद्या
tīrṇapadyā
|
तीर्णपदीभ्याम्
tīrṇapadībhyām
|
तीर्णपदीभिः
tīrṇapadībhiḥ
|
Dative |
तीर्णपद्यै
tīrṇapadyai
|
तीर्णपदीभ्याम्
tīrṇapadībhyām
|
तीर्णपदीभ्यः
tīrṇapadībhyaḥ
|
Ablative |
तीर्णपद्याः
tīrṇapadyāḥ
|
तीर्णपदीभ्याम्
tīrṇapadībhyām
|
तीर्णपदीभ्यः
tīrṇapadībhyaḥ
|
Genitive |
तीर्णपद्याः
tīrṇapadyāḥ
|
तीर्णपद्योः
tīrṇapadyoḥ
|
तीर्णपदीनाम्
tīrṇapadīnām
|
Locative |
तीर्णपद्याम्
tīrṇapadyām
|
तीर्णपद्योः
tīrṇapadyoḥ
|
तीर्णपदीषु
tīrṇapadīṣu
|