Sanskrit tools

Sanskrit declension


Declension of तीर्थकाक tīrthakāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थकाकः tīrthakākaḥ
तीर्थकाकौ tīrthakākau
तीर्थकाकाः tīrthakākāḥ
Vocative तीर्थकाक tīrthakāka
तीर्थकाकौ tīrthakākau
तीर्थकाकाः tīrthakākāḥ
Accusative तीर्थकाकम् tīrthakākam
तीर्थकाकौ tīrthakākau
तीर्थकाकान् tīrthakākān
Instrumental तीर्थकाकेन tīrthakākena
तीर्थकाकाभ्याम् tīrthakākābhyām
तीर्थकाकैः tīrthakākaiḥ
Dative तीर्थकाकाय tīrthakākāya
तीर्थकाकाभ्याम् tīrthakākābhyām
तीर्थकाकेभ्यः tīrthakākebhyaḥ
Ablative तीर्थकाकात् tīrthakākāt
तीर्थकाकाभ्याम् tīrthakākābhyām
तीर्थकाकेभ्यः tīrthakākebhyaḥ
Genitive तीर्थकाकस्य tīrthakākasya
तीर्थकाकयोः tīrthakākayoḥ
तीर्थकाकानाम् tīrthakākānām
Locative तीर्थकाके tīrthakāke
तीर्थकाकयोः tīrthakākayoḥ
तीर्थकाकेषु tīrthakākeṣu