| Singular | Dual | Plural |
Nominativo |
तीर्थकाकः
tīrthakākaḥ
|
तीर्थकाकौ
tīrthakākau
|
तीर्थकाकाः
tīrthakākāḥ
|
Vocativo |
तीर्थकाक
tīrthakāka
|
तीर्थकाकौ
tīrthakākau
|
तीर्थकाकाः
tīrthakākāḥ
|
Acusativo |
तीर्थकाकम्
tīrthakākam
|
तीर्थकाकौ
tīrthakākau
|
तीर्थकाकान्
tīrthakākān
|
Instrumental |
तीर्थकाकेन
tīrthakākena
|
तीर्थकाकाभ्याम्
tīrthakākābhyām
|
तीर्थकाकैः
tīrthakākaiḥ
|
Dativo |
तीर्थकाकाय
tīrthakākāya
|
तीर्थकाकाभ्याम्
tīrthakākābhyām
|
तीर्थकाकेभ्यः
tīrthakākebhyaḥ
|
Ablativo |
तीर्थकाकात्
tīrthakākāt
|
तीर्थकाकाभ्याम्
tīrthakākābhyām
|
तीर्थकाकेभ्यः
tīrthakākebhyaḥ
|
Genitivo |
तीर्थकाकस्य
tīrthakākasya
|
तीर्थकाकयोः
tīrthakākayoḥ
|
तीर्थकाकानाम्
tīrthakākānām
|
Locativo |
तीर्थकाके
tīrthakāke
|
तीर्थकाकयोः
tīrthakākayoḥ
|
तीर्थकाकेषु
tīrthakākeṣu
|