Sanskrit tools

Sanskrit declension


Declension of तीर्थंकर tīrthaṁkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थंकरः tīrthaṁkaraḥ
तीर्थंकरौ tīrthaṁkarau
तीर्थंकराः tīrthaṁkarāḥ
Vocative तीर्थंकर tīrthaṁkara
तीर्थंकरौ tīrthaṁkarau
तीर्थंकराः tīrthaṁkarāḥ
Accusative तीर्थंकरम् tīrthaṁkaram
तीर्थंकरौ tīrthaṁkarau
तीर्थंकरान् tīrthaṁkarān
Instrumental तीर्थंकरेण tīrthaṁkareṇa
तीर्थंकराभ्याम् tīrthaṁkarābhyām
तीर्थंकरैः tīrthaṁkaraiḥ
Dative तीर्थंकराय tīrthaṁkarāya
तीर्थंकराभ्याम् tīrthaṁkarābhyām
तीर्थंकरेभ्यः tīrthaṁkarebhyaḥ
Ablative तीर्थंकरात् tīrthaṁkarāt
तीर्थंकराभ्याम् tīrthaṁkarābhyām
तीर्थंकरेभ्यः tīrthaṁkarebhyaḥ
Genitive तीर्थंकरस्य tīrthaṁkarasya
तीर्थंकरयोः tīrthaṁkarayoḥ
तीर्थंकराणाम् tīrthaṁkarāṇām
Locative तीर्थंकरे tīrthaṁkare
तीर्थंकरयोः tīrthaṁkarayoḥ
तीर्थंकरेषु tīrthaṁkareṣu