| Singular | Dual | Plural |
Nominativo |
तीर्थंकरः
tīrthaṁkaraḥ
|
तीर्थंकरौ
tīrthaṁkarau
|
तीर्थंकराः
tīrthaṁkarāḥ
|
Vocativo |
तीर्थंकर
tīrthaṁkara
|
तीर्थंकरौ
tīrthaṁkarau
|
तीर्थंकराः
tīrthaṁkarāḥ
|
Acusativo |
तीर्थंकरम्
tīrthaṁkaram
|
तीर्थंकरौ
tīrthaṁkarau
|
तीर्थंकरान्
tīrthaṁkarān
|
Instrumental |
तीर्थंकरेण
tīrthaṁkareṇa
|
तीर्थंकराभ्याम्
tīrthaṁkarābhyām
|
तीर्थंकरैः
tīrthaṁkaraiḥ
|
Dativo |
तीर्थंकराय
tīrthaṁkarāya
|
तीर्थंकराभ्याम्
tīrthaṁkarābhyām
|
तीर्थंकरेभ्यः
tīrthaṁkarebhyaḥ
|
Ablativo |
तीर्थंकरात्
tīrthaṁkarāt
|
तीर्थंकराभ्याम्
tīrthaṁkarābhyām
|
तीर्थंकरेभ्यः
tīrthaṁkarebhyaḥ
|
Genitivo |
तीर्थंकरस्य
tīrthaṁkarasya
|
तीर्थंकरयोः
tīrthaṁkarayoḥ
|
तीर्थंकराणाम्
tīrthaṁkarāṇām
|
Locativo |
तीर्थंकरे
tīrthaṁkare
|
तीर्थंकरयोः
tīrthaṁkarayoḥ
|
तीर्थंकरेषु
tīrthaṁkareṣu
|