Sanskrit tools

Sanskrit declension


Declension of तीर्थचिन्तामणि tīrthacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थचिन्तामणिः tīrthacintāmaṇiḥ
तीर्थचिन्तामणी tīrthacintāmaṇī
तीर्थचिन्तामणयः tīrthacintāmaṇayaḥ
Vocative तीर्थचिन्तामणे tīrthacintāmaṇe
तीर्थचिन्तामणी tīrthacintāmaṇī
तीर्थचिन्तामणयः tīrthacintāmaṇayaḥ
Accusative तीर्थचिन्तामणिम् tīrthacintāmaṇim
तीर्थचिन्तामणी tīrthacintāmaṇī
तीर्थचिन्तामणीन् tīrthacintāmaṇīn
Instrumental तीर्थचिन्तामणिना tīrthacintāmaṇinā
तीर्थचिन्तामणिभ्याम् tīrthacintāmaṇibhyām
तीर्थचिन्तामणिभिः tīrthacintāmaṇibhiḥ
Dative तीर्थचिन्तामणये tīrthacintāmaṇaye
तीर्थचिन्तामणिभ्याम् tīrthacintāmaṇibhyām
तीर्थचिन्तामणिभ्यः tīrthacintāmaṇibhyaḥ
Ablative तीर्थचिन्तामणेः tīrthacintāmaṇeḥ
तीर्थचिन्तामणिभ्याम् tīrthacintāmaṇibhyām
तीर्थचिन्तामणिभ्यः tīrthacintāmaṇibhyaḥ
Genitive तीर्थचिन्तामणेः tīrthacintāmaṇeḥ
तीर्थचिन्तामण्योः tīrthacintāmaṇyoḥ
तीर्थचिन्तामणीनाम् tīrthacintāmaṇīnām
Locative तीर्थचिन्तामणौ tīrthacintāmaṇau
तीर्थचिन्तामण्योः tīrthacintāmaṇyoḥ
तीर्थचिन्तामणिषु tīrthacintāmaṇiṣu