| Singular | Dual | Plural |
Nominativo |
तीर्थचिन्तामणिः
tīrthacintāmaṇiḥ
|
तीर्थचिन्तामणी
tīrthacintāmaṇī
|
तीर्थचिन्तामणयः
tīrthacintāmaṇayaḥ
|
Vocativo |
तीर्थचिन्तामणे
tīrthacintāmaṇe
|
तीर्थचिन्तामणी
tīrthacintāmaṇī
|
तीर्थचिन्तामणयः
tīrthacintāmaṇayaḥ
|
Acusativo |
तीर्थचिन्तामणिम्
tīrthacintāmaṇim
|
तीर्थचिन्तामणी
tīrthacintāmaṇī
|
तीर्थचिन्तामणीन्
tīrthacintāmaṇīn
|
Instrumental |
तीर्थचिन्तामणिना
tīrthacintāmaṇinā
|
तीर्थचिन्तामणिभ्याम्
tīrthacintāmaṇibhyām
|
तीर्थचिन्तामणिभिः
tīrthacintāmaṇibhiḥ
|
Dativo |
तीर्थचिन्तामणये
tīrthacintāmaṇaye
|
तीर्थचिन्तामणिभ्याम्
tīrthacintāmaṇibhyām
|
तीर्थचिन्तामणिभ्यः
tīrthacintāmaṇibhyaḥ
|
Ablativo |
तीर्थचिन्तामणेः
tīrthacintāmaṇeḥ
|
तीर्थचिन्तामणिभ्याम्
tīrthacintāmaṇibhyām
|
तीर्थचिन्तामणिभ्यः
tīrthacintāmaṇibhyaḥ
|
Genitivo |
तीर्थचिन्तामणेः
tīrthacintāmaṇeḥ
|
तीर्थचिन्तामण्योः
tīrthacintāmaṇyoḥ
|
तीर्थचिन्तामणीनाम्
tīrthacintāmaṇīnām
|
Locativo |
तीर्थचिन्तामणौ
tīrthacintāmaṇau
|
तीर्थचिन्तामण्योः
tīrthacintāmaṇyoḥ
|
तीर्थचिन्तामणिषु
tīrthacintāmaṇiṣu
|