| Singular | Dual | Plural |
Nominative |
तीर्थदेवमयी
tīrthadevamayī
|
तीर्थदेवमय्यौ
tīrthadevamayyau
|
तीर्थदेवमय्यः
tīrthadevamayyaḥ
|
Vocative |
तीर्थदेवमयि
tīrthadevamayi
|
तीर्थदेवमय्यौ
tīrthadevamayyau
|
तीर्थदेवमय्यः
tīrthadevamayyaḥ
|
Accusative |
तीर्थदेवमयीम्
tīrthadevamayīm
|
तीर्थदेवमय्यौ
tīrthadevamayyau
|
तीर्थदेवमयीः
tīrthadevamayīḥ
|
Instrumental |
तीर्थदेवमय्या
tīrthadevamayyā
|
तीर्थदेवमयीभ्याम्
tīrthadevamayībhyām
|
तीर्थदेवमयीभिः
tīrthadevamayībhiḥ
|
Dative |
तीर्थदेवमय्यै
tīrthadevamayyai
|
तीर्थदेवमयीभ्याम्
tīrthadevamayībhyām
|
तीर्थदेवमयीभ्यः
tīrthadevamayībhyaḥ
|
Ablative |
तीर्थदेवमय्याः
tīrthadevamayyāḥ
|
तीर्थदेवमयीभ्याम्
tīrthadevamayībhyām
|
तीर्थदेवमयीभ्यः
tīrthadevamayībhyaḥ
|
Genitive |
तीर्थदेवमय्याः
tīrthadevamayyāḥ
|
तीर्थदेवमय्योः
tīrthadevamayyoḥ
|
तीर्थदेवमयीनाम्
tīrthadevamayīnām
|
Locative |
तीर्थदेवमय्याम्
tīrthadevamayyām
|
तीर्थदेवमय्योः
tīrthadevamayyoḥ
|
तीर्थदेवमयीषु
tīrthadevamayīṣu
|