Sanskrit tools

Sanskrit declension


Declension of तीर्थभूता tīrthabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थभूता tīrthabhūtā
तीर्थभूते tīrthabhūte
तीर्थभूताः tīrthabhūtāḥ
Vocative तीर्थभूते tīrthabhūte
तीर्थभूते tīrthabhūte
तीर्थभूताः tīrthabhūtāḥ
Accusative तीर्थभूताम् tīrthabhūtām
तीर्थभूते tīrthabhūte
तीर्थभूताः tīrthabhūtāḥ
Instrumental तीर्थभूतया tīrthabhūtayā
तीर्थभूताभ्याम् tīrthabhūtābhyām
तीर्थभूताभिः tīrthabhūtābhiḥ
Dative तीर्थभूतायै tīrthabhūtāyai
तीर्थभूताभ्याम् tīrthabhūtābhyām
तीर्थभूताभ्यः tīrthabhūtābhyaḥ
Ablative तीर्थभूतायाः tīrthabhūtāyāḥ
तीर्थभूताभ्याम् tīrthabhūtābhyām
तीर्थभूताभ्यः tīrthabhūtābhyaḥ
Genitive तीर्थभूतायाः tīrthabhūtāyāḥ
तीर्थभूतयोः tīrthabhūtayoḥ
तीर्थभूतानाम् tīrthabhūtānām
Locative तीर्थभूतायाम् tīrthabhūtāyām
तीर्थभूतयोः tīrthabhūtayoḥ
तीर्थभूतासु tīrthabhūtāsu