| Singular | Dual | Plural |
Nominativo |
तीर्थभूता
tīrthabhūtā
|
तीर्थभूते
tīrthabhūte
|
तीर्थभूताः
tīrthabhūtāḥ
|
Vocativo |
तीर्थभूते
tīrthabhūte
|
तीर्थभूते
tīrthabhūte
|
तीर्थभूताः
tīrthabhūtāḥ
|
Acusativo |
तीर्थभूताम्
tīrthabhūtām
|
तीर्थभूते
tīrthabhūte
|
तीर्थभूताः
tīrthabhūtāḥ
|
Instrumental |
तीर्थभूतया
tīrthabhūtayā
|
तीर्थभूताभ्याम्
tīrthabhūtābhyām
|
तीर्थभूताभिः
tīrthabhūtābhiḥ
|
Dativo |
तीर्थभूतायै
tīrthabhūtāyai
|
तीर्थभूताभ्याम्
tīrthabhūtābhyām
|
तीर्थभूताभ्यः
tīrthabhūtābhyaḥ
|
Ablativo |
तीर्थभूतायाः
tīrthabhūtāyāḥ
|
तीर्थभूताभ्याम्
tīrthabhūtābhyām
|
तीर्थभूताभ्यः
tīrthabhūtābhyaḥ
|
Genitivo |
तीर्थभूतायाः
tīrthabhūtāyāḥ
|
तीर्थभूतयोः
tīrthabhūtayoḥ
|
तीर्थभूतानाम्
tīrthabhūtānām
|
Locativo |
तीर्थभूतायाम्
tīrthabhūtāyām
|
तीर्थभूतयोः
tīrthabhūtayoḥ
|
तीर्थभूतासु
tīrthabhūtāsu
|