Sanskrit tools

Sanskrit declension


Declension of तीर्थयात्रिणी tīrthayātriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तीर्थयात्रिणी tīrthayātriṇī
तीर्थयात्रिण्यौ tīrthayātriṇyau
तीर्थयात्रिण्यः tīrthayātriṇyaḥ
Vocative तीर्थयात्रिणि tīrthayātriṇi
तीर्थयात्रिण्यौ tīrthayātriṇyau
तीर्थयात्रिण्यः tīrthayātriṇyaḥ
Accusative तीर्थयात्रिणीम् tīrthayātriṇīm
तीर्थयात्रिण्यौ tīrthayātriṇyau
तीर्थयात्रिणीः tīrthayātriṇīḥ
Instrumental तीर्थयात्रिण्या tīrthayātriṇyā
तीर्थयात्रिणीभ्याम् tīrthayātriṇībhyām
तीर्थयात्रिणीभिः tīrthayātriṇībhiḥ
Dative तीर्थयात्रिण्यै tīrthayātriṇyai
तीर्थयात्रिणीभ्याम् tīrthayātriṇībhyām
तीर्थयात्रिणीभ्यः tīrthayātriṇībhyaḥ
Ablative तीर्थयात्रिण्याः tīrthayātriṇyāḥ
तीर्थयात्रिणीभ्याम् tīrthayātriṇībhyām
तीर्थयात्रिणीभ्यः tīrthayātriṇībhyaḥ
Genitive तीर्थयात्रिण्याः tīrthayātriṇyāḥ
तीर्थयात्रिण्योः tīrthayātriṇyoḥ
तीर्थयात्रिणीनाम् tīrthayātriṇīnām
Locative तीर्थयात्रिण्याम् tīrthayātriṇyām
तीर्थयात्रिण्योः tīrthayātriṇyoḥ
तीर्थयात्रिणीषु tīrthayātriṇīṣu