| Singular | Dual | Plural |
Nominative |
तीर्थयात्रिणी
tīrthayātriṇī
|
तीर्थयात्रिण्यौ
tīrthayātriṇyau
|
तीर्थयात्रिण्यः
tīrthayātriṇyaḥ
|
Vocative |
तीर्थयात्रिणि
tīrthayātriṇi
|
तीर्थयात्रिण्यौ
tīrthayātriṇyau
|
तीर्थयात्रिण्यः
tīrthayātriṇyaḥ
|
Accusative |
तीर्थयात्रिणीम्
tīrthayātriṇīm
|
तीर्थयात्रिण्यौ
tīrthayātriṇyau
|
तीर्थयात्रिणीः
tīrthayātriṇīḥ
|
Instrumental |
तीर्थयात्रिण्या
tīrthayātriṇyā
|
तीर्थयात्रिणीभ्याम्
tīrthayātriṇībhyām
|
तीर्थयात्रिणीभिः
tīrthayātriṇībhiḥ
|
Dative |
तीर्थयात्रिण्यै
tīrthayātriṇyai
|
तीर्थयात्रिणीभ्याम्
tīrthayātriṇībhyām
|
तीर्थयात्रिणीभ्यः
tīrthayātriṇībhyaḥ
|
Ablative |
तीर्थयात्रिण्याः
tīrthayātriṇyāḥ
|
तीर्थयात्रिणीभ्याम्
tīrthayātriṇībhyām
|
तीर्थयात्रिणीभ्यः
tīrthayātriṇībhyaḥ
|
Genitive |
तीर्थयात्रिण्याः
tīrthayātriṇyāḥ
|
तीर्थयात्रिण्योः
tīrthayātriṇyoḥ
|
तीर्थयात्रिणीनाम्
tīrthayātriṇīnām
|
Locative |
तीर्थयात्रिण्याम्
tīrthayātriṇyām
|
तीर्थयात्रिण्योः
tīrthayātriṇyoḥ
|
तीर्थयात्रिणीषु
tīrthayātriṇīṣu
|