Sanskrit tools

Sanskrit declension


Declension of तीर्थवत् tīrthavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तीर्थवत् tīrthavat
तीर्थवती tīrthavatī
तीर्थवन्ति tīrthavanti
Vocative तीर्थवत् tīrthavat
तीर्थवती tīrthavatī
तीर्थवन्ति tīrthavanti
Accusative तीर्थवत् tīrthavat
तीर्थवती tīrthavatī
तीर्थवन्ति tīrthavanti
Instrumental तीर्थवता tīrthavatā
तीर्थवद्भ्याम् tīrthavadbhyām
तीर्थवद्भिः tīrthavadbhiḥ
Dative तीर्थवते tīrthavate
तीर्थवद्भ्याम् tīrthavadbhyām
तीर्थवद्भ्यः tīrthavadbhyaḥ
Ablative तीर्थवतः tīrthavataḥ
तीर्थवद्भ्याम् tīrthavadbhyām
तीर्थवद्भ्यः tīrthavadbhyaḥ
Genitive तीर्थवतः tīrthavataḥ
तीर्थवतोः tīrthavatoḥ
तीर्थवताम् tīrthavatām
Locative तीर्थवति tīrthavati
तीर्थवतोः tīrthavatoḥ
तीर्थवत्सु tīrthavatsu