| Singular | Dual | Plural |
Nominativo |
तीर्थवत्
tīrthavat
|
तीर्थवती
tīrthavatī
|
तीर्थवन्ति
tīrthavanti
|
Vocativo |
तीर्थवत्
tīrthavat
|
तीर्थवती
tīrthavatī
|
तीर्थवन्ति
tīrthavanti
|
Acusativo |
तीर्थवत्
tīrthavat
|
तीर्थवती
tīrthavatī
|
तीर्थवन्ति
tīrthavanti
|
Instrumental |
तीर्थवता
tīrthavatā
|
तीर्थवद्भ्याम्
tīrthavadbhyām
|
तीर्थवद्भिः
tīrthavadbhiḥ
|
Dativo |
तीर्थवते
tīrthavate
|
तीर्थवद्भ्याम्
tīrthavadbhyām
|
तीर्थवद्भ्यः
tīrthavadbhyaḥ
|
Ablativo |
तीर्थवतः
tīrthavataḥ
|
तीर्थवद्भ्याम्
tīrthavadbhyām
|
तीर्थवद्भ्यः
tīrthavadbhyaḥ
|
Genitivo |
तीर्थवतः
tīrthavataḥ
|
तीर्थवतोः
tīrthavatoḥ
|
तीर्थवताम्
tīrthavatām
|
Locativo |
तीर्थवति
tīrthavati
|
तीर्थवतोः
tīrthavatoḥ
|
तीर्थवत्सु
tīrthavatsu
|