Sanskrit tools

Sanskrit declension


Declension of तीर्थासेवन tīrthāsevana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थासेवनम् tīrthāsevanam
तीर्थासेवने tīrthāsevane
तीर्थासेवनानि tīrthāsevanāni
Vocative तीर्थासेवन tīrthāsevana
तीर्थासेवने tīrthāsevane
तीर्थासेवनानि tīrthāsevanāni
Accusative तीर्थासेवनम् tīrthāsevanam
तीर्थासेवने tīrthāsevane
तीर्थासेवनानि tīrthāsevanāni
Instrumental तीर्थासेवनेन tīrthāsevanena
तीर्थासेवनाभ्याम् tīrthāsevanābhyām
तीर्थासेवनैः tīrthāsevanaiḥ
Dative तीर्थासेवनाय tīrthāsevanāya
तीर्थासेवनाभ्याम् tīrthāsevanābhyām
तीर्थासेवनेभ्यः tīrthāsevanebhyaḥ
Ablative तीर्थासेवनात् tīrthāsevanāt
तीर्थासेवनाभ्याम् tīrthāsevanābhyām
तीर्थासेवनेभ्यः tīrthāsevanebhyaḥ
Genitive तीर्थासेवनस्य tīrthāsevanasya
तीर्थासेवनयोः tīrthāsevanayoḥ
तीर्थासेवनानाम् tīrthāsevanānām
Locative तीर्थासेवने tīrthāsevane
तीर्थासेवनयोः tīrthāsevanayoḥ
तीर्थासेवनेषु tīrthāsevaneṣu