| Singular | Dual | Plural |
Nominativo |
तीर्थासेवनम्
tīrthāsevanam
|
तीर्थासेवने
tīrthāsevane
|
तीर्थासेवनानि
tīrthāsevanāni
|
Vocativo |
तीर्थासेवन
tīrthāsevana
|
तीर्थासेवने
tīrthāsevane
|
तीर्थासेवनानि
tīrthāsevanāni
|
Acusativo |
तीर्थासेवनम्
tīrthāsevanam
|
तीर्थासेवने
tīrthāsevane
|
तीर्थासेवनानि
tīrthāsevanāni
|
Instrumental |
तीर्थासेवनेन
tīrthāsevanena
|
तीर्थासेवनाभ्याम्
tīrthāsevanābhyām
|
तीर्थासेवनैः
tīrthāsevanaiḥ
|
Dativo |
तीर्थासेवनाय
tīrthāsevanāya
|
तीर्थासेवनाभ्याम्
tīrthāsevanābhyām
|
तीर्थासेवनेभ्यः
tīrthāsevanebhyaḥ
|
Ablativo |
तीर्थासेवनात्
tīrthāsevanāt
|
तीर्थासेवनाभ्याम्
tīrthāsevanābhyām
|
तीर्थासेवनेभ्यः
tīrthāsevanebhyaḥ
|
Genitivo |
तीर्थासेवनस्य
tīrthāsevanasya
|
तीर्थासेवनयोः
tīrthāsevanayoḥ
|
तीर्थासेवनानाम्
tīrthāsevanānām
|
Locativo |
तीर्थासेवने
tīrthāsevane
|
तीर्थासेवनयोः
tīrthāsevanayoḥ
|
तीर्थासेवनेषु
tīrthāsevaneṣu
|