Sanskrit tools

Sanskrit declension


Declension of तीर्थीकृत tīrthīkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थीकृतम् tīrthīkṛtam
तीर्थीकृते tīrthīkṛte
तीर्थीकृतानि tīrthīkṛtāni
Vocative तीर्थीकृत tīrthīkṛta
तीर्थीकृते tīrthīkṛte
तीर्थीकृतानि tīrthīkṛtāni
Accusative तीर्थीकृतम् tīrthīkṛtam
तीर्थीकृते tīrthīkṛte
तीर्थीकृतानि tīrthīkṛtāni
Instrumental तीर्थीकृतेन tīrthīkṛtena
तीर्थीकृताभ्याम् tīrthīkṛtābhyām
तीर्थीकृतैः tīrthīkṛtaiḥ
Dative तीर्थीकृताय tīrthīkṛtāya
तीर्थीकृताभ्याम् tīrthīkṛtābhyām
तीर्थीकृतेभ्यः tīrthīkṛtebhyaḥ
Ablative तीर्थीकृतात् tīrthīkṛtāt
तीर्थीकृताभ्याम् tīrthīkṛtābhyām
तीर्थीकृतेभ्यः tīrthīkṛtebhyaḥ
Genitive तीर्थीकृतस्य tīrthīkṛtasya
तीर्थीकृतयोः tīrthīkṛtayoḥ
तीर्थीकृतानाम् tīrthīkṛtānām
Locative तीर्थीकृते tīrthīkṛte
तीर्थीकृतयोः tīrthīkṛtayoḥ
तीर्थीकृतेषु tīrthīkṛteṣu