| Singular | Dual | Plural |
Nominativo |
तीर्थीकृतम्
tīrthīkṛtam
|
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृतानि
tīrthīkṛtāni
|
Vocativo |
तीर्थीकृत
tīrthīkṛta
|
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृतानि
tīrthīkṛtāni
|
Acusativo |
तीर्थीकृतम्
tīrthīkṛtam
|
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृतानि
tīrthīkṛtāni
|
Instrumental |
तीर्थीकृतेन
tīrthīkṛtena
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृतैः
tīrthīkṛtaiḥ
|
Dativo |
तीर्थीकृताय
tīrthīkṛtāya
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृतेभ्यः
tīrthīkṛtebhyaḥ
|
Ablativo |
तीर्थीकृतात्
tīrthīkṛtāt
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृतेभ्यः
tīrthīkṛtebhyaḥ
|
Genitivo |
तीर्थीकृतस्य
tīrthīkṛtasya
|
तीर्थीकृतयोः
tīrthīkṛtayoḥ
|
तीर्थीकृतानाम्
tīrthīkṛtānām
|
Locativo |
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृतयोः
tīrthīkṛtayoḥ
|
तीर्थीकृतेषु
tīrthīkṛteṣu
|