Singular | Dual | Plural | |
Nominative |
तीर्थ्या
tīrthyā |
तीर्थ्ये
tīrthye |
तीर्थ्याः
tīrthyāḥ |
Vocative |
तीर्थ्ये
tīrthye |
तीर्थ्ये
tīrthye |
तीर्थ्याः
tīrthyāḥ |
Accusative |
तीर्थ्याम्
tīrthyām |
तीर्थ्ये
tīrthye |
तीर्थ्याः
tīrthyāḥ |
Instrumental |
तीर्थ्यया
tīrthyayā |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्याभिः
tīrthyābhiḥ |
Dative |
तीर्थ्यायै
tīrthyāyai |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्याभ्यः
tīrthyābhyaḥ |
Ablative |
तीर्थ्यायाः
tīrthyāyāḥ |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्याभ्यः
tīrthyābhyaḥ |
Genitive |
तीर्थ्यायाः
tīrthyāyāḥ |
तीर्थ्ययोः
tīrthyayoḥ |
तीर्थ्यानाम्
tīrthyānām |
Locative |
तीर्थ्यायाम्
tīrthyāyām |
तीर्थ्ययोः
tīrthyayoḥ |
तीर्थ्यासु
tīrthyāsu |