Singular | Dual | Plural | |
Nominativo |
तीर्थ्या
tīrthyā |
तीर्थ्ये
tīrthye |
तीर्थ्याः
tīrthyāḥ |
Vocativo |
तीर्थ्ये
tīrthye |
तीर्थ्ये
tīrthye |
तीर्थ्याः
tīrthyāḥ |
Acusativo |
तीर्थ्याम्
tīrthyām |
तीर्थ्ये
tīrthye |
तीर्थ्याः
tīrthyāḥ |
Instrumental |
तीर्थ्यया
tīrthyayā |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्याभिः
tīrthyābhiḥ |
Dativo |
तीर्थ्यायै
tīrthyāyai |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्याभ्यः
tīrthyābhyaḥ |
Ablativo |
तीर्थ्यायाः
tīrthyāyāḥ |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्याभ्यः
tīrthyābhyaḥ |
Genitivo |
तीर्थ्यायाः
tīrthyāyāḥ |
तीर्थ्ययोः
tīrthyayoḥ |
तीर्थ्यानाम्
tīrthyānām |
Locativo |
तीर्थ्यायाम्
tīrthyāyām |
तीर्थ्ययोः
tīrthyayoḥ |
तीर्थ्यासु
tīrthyāsu |