Sanskrit tools

Sanskrit declension


Declension of तीर्थ्य tīrthya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थ्यम् tīrthyam
तीर्थ्ये tīrthye
तीर्थ्यानि tīrthyāni
Vocative तीर्थ्य tīrthya
तीर्थ्ये tīrthye
तीर्थ्यानि tīrthyāni
Accusative तीर्थ्यम् tīrthyam
तीर्थ्ये tīrthye
तीर्थ्यानि tīrthyāni
Instrumental तीर्थ्येन tīrthyena
तीर्थ्याभ्याम् tīrthyābhyām
तीर्थ्यैः tīrthyaiḥ
Dative तीर्थ्याय tīrthyāya
तीर्थ्याभ्याम् tīrthyābhyām
तीर्थ्येभ्यः tīrthyebhyaḥ
Ablative तीर्थ्यात् tīrthyāt
तीर्थ्याभ्याम् tīrthyābhyām
तीर्थ्येभ्यः tīrthyebhyaḥ
Genitive तीर्थ्यस्य tīrthyasya
तीर्थ्ययोः tīrthyayoḥ
तीर्थ्यानाम् tīrthyānām
Locative तीर्थ्ये tīrthye
तीर्थ्ययोः tīrthyayoḥ
तीर्थ्येषु tīrthyeṣu