Singular | Dual | Plural | |
Nominativo |
तीर्थ्यम्
tīrthyam |
तीर्थ्ये
tīrthye |
तीर्थ्यानि
tīrthyāni |
Vocativo |
तीर्थ्य
tīrthya |
तीर्थ्ये
tīrthye |
तीर्थ्यानि
tīrthyāni |
Acusativo |
तीर्थ्यम्
tīrthyam |
तीर्थ्ये
tīrthye |
तीर्थ्यानि
tīrthyāni |
Instrumental |
तीर्थ्येन
tīrthyena |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्यैः
tīrthyaiḥ |
Dativo |
तीर्थ्याय
tīrthyāya |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्येभ्यः
tīrthyebhyaḥ |
Ablativo |
तीर्थ्यात्
tīrthyāt |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्येभ्यः
tīrthyebhyaḥ |
Genitivo |
तीर्थ्यस्य
tīrthyasya |
तीर्थ्ययोः
tīrthyayoḥ |
तीर्थ्यानाम्
tīrthyānām |
Locativo |
तीर्थ्ये
tīrthye |
तीर्थ्ययोः
tīrthyayoḥ |
तीर्थ्येषु
tīrthyeṣu |