Sanskrit tools

Sanskrit declension


Declension of तीव्रान्त tīvrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीव्रान्तः tīvrāntaḥ
तीव्रान्तौ tīvrāntau
तीव्रान्ताः tīvrāntāḥ
Vocative तीव्रान्त tīvrānta
तीव्रान्तौ tīvrāntau
तीव्रान्ताः tīvrāntāḥ
Accusative तीव्रान्तम् tīvrāntam
तीव्रान्तौ tīvrāntau
तीव्रान्तान् tīvrāntān
Instrumental तीव्रान्तेन tīvrāntena
तीव्रान्ताभ्याम् tīvrāntābhyām
तीव्रान्तैः tīvrāntaiḥ
Dative तीव्रान्ताय tīvrāntāya
तीव्रान्ताभ्याम् tīvrāntābhyām
तीव्रान्तेभ्यः tīvrāntebhyaḥ
Ablative तीव्रान्तात् tīvrāntāt
तीव्रान्ताभ्याम् tīvrāntābhyām
तीव्रान्तेभ्यः tīvrāntebhyaḥ
Genitive तीव्रान्तस्य tīvrāntasya
तीव्रान्तयोः tīvrāntayoḥ
तीव्रान्तानाम् tīvrāntānām
Locative तीव्रान्ते tīvrānte
तीव्रान्तयोः tīvrāntayoḥ
तीव्रान्तेषु tīvrānteṣu