| Singular | Dual | Plural |
Nominativo |
तीव्रान्तः
tīvrāntaḥ
|
तीव्रान्तौ
tīvrāntau
|
तीव्रान्ताः
tīvrāntāḥ
|
Vocativo |
तीव्रान्त
tīvrānta
|
तीव्रान्तौ
tīvrāntau
|
तीव्रान्ताः
tīvrāntāḥ
|
Acusativo |
तीव्रान्तम्
tīvrāntam
|
तीव्रान्तौ
tīvrāntau
|
तीव्रान्तान्
tīvrāntān
|
Instrumental |
तीव्रान्तेन
tīvrāntena
|
तीव्रान्ताभ्याम्
tīvrāntābhyām
|
तीव्रान्तैः
tīvrāntaiḥ
|
Dativo |
तीव्रान्ताय
tīvrāntāya
|
तीव्रान्ताभ्याम्
tīvrāntābhyām
|
तीव्रान्तेभ्यः
tīvrāntebhyaḥ
|
Ablativo |
तीव्रान्तात्
tīvrāntāt
|
तीव्रान्ताभ्याम्
tīvrāntābhyām
|
तीव्रान्तेभ्यः
tīvrāntebhyaḥ
|
Genitivo |
तीव्रान्तस्य
tīvrāntasya
|
तीव्रान्तयोः
tīvrāntayoḥ
|
तीव्रान्तानाम्
tīvrāntānām
|
Locativo |
तीव्रान्ते
tīvrānte
|
तीव्रान्तयोः
tīvrāntayoḥ
|
तीव्रान्तेषु
tīvrānteṣu
|