Singular | Dual | Plural | |
Nominative |
तीसटः
tīsaṭaḥ |
तीसटौ
tīsaṭau |
तीसटाः
tīsaṭāḥ |
Vocative |
तीसट
tīsaṭa |
तीसटौ
tīsaṭau |
तीसटाः
tīsaṭāḥ |
Accusative |
तीसटम्
tīsaṭam |
तीसटौ
tīsaṭau |
तीसटान्
tīsaṭān |
Instrumental |
तीसटेन
tīsaṭena |
तीसटाभ्याम्
tīsaṭābhyām |
तीसटैः
tīsaṭaiḥ |
Dative |
तीसटाय
tīsaṭāya |
तीसटाभ्याम्
tīsaṭābhyām |
तीसटेभ्यः
tīsaṭebhyaḥ |
Ablative |
तीसटात्
tīsaṭāt |
तीसटाभ्याम्
tīsaṭābhyām |
तीसटेभ्यः
tīsaṭebhyaḥ |
Genitive |
तीसटस्य
tīsaṭasya |
तीसटयोः
tīsaṭayoḥ |
तीसटानाम्
tīsaṭānām |
Locative |
तीसटे
tīsaṭe |
तीसटयोः
tīsaṭayoḥ |
तीसटेषु
tīsaṭeṣu |