Singular | Dual | Plural | |
Nominativo |
तीसटः
tīsaṭaḥ |
तीसटौ
tīsaṭau |
तीसटाः
tīsaṭāḥ |
Vocativo |
तीसट
tīsaṭa |
तीसटौ
tīsaṭau |
तीसटाः
tīsaṭāḥ |
Acusativo |
तीसटम्
tīsaṭam |
तीसटौ
tīsaṭau |
तीसटान्
tīsaṭān |
Instrumental |
तीसटेन
tīsaṭena |
तीसटाभ्याम्
tīsaṭābhyām |
तीसटैः
tīsaṭaiḥ |
Dativo |
तीसटाय
tīsaṭāya |
तीसटाभ्याम्
tīsaṭābhyām |
तीसटेभ्यः
tīsaṭebhyaḥ |
Ablativo |
तीसटात्
tīsaṭāt |
तीसटाभ्याम्
tīsaṭābhyām |
तीसटेभ्यः
tīsaṭebhyaḥ |
Genitivo |
तीसटस्य
tīsaṭasya |
तीसटयोः
tīsaṭayoḥ |
तीसटानाम्
tīsaṭānām |
Locativo |
तीसटे
tīsaṭe |
तीसटयोः
tīsaṭayoḥ |
तीसटेषु
tīsaṭeṣu |