Sanskrit tools

Sanskrit declension


Declension of तुरगात्वी turagātvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तुरगात्वी turagātvī
तुरगात्व्यौ turagātvyau
तुरगात्व्यः turagātvyaḥ
Vocative तुरगात्वि turagātvi
तुरगात्व्यौ turagātvyau
तुरगात्व्यः turagātvyaḥ
Accusative तुरगात्वीम् turagātvīm
तुरगात्व्यौ turagātvyau
तुरगात्वीः turagātvīḥ
Instrumental तुरगात्व्या turagātvyā
तुरगात्वीभ्याम् turagātvībhyām
तुरगात्वीभिः turagātvībhiḥ
Dative तुरगात्व्यै turagātvyai
तुरगात्वीभ्याम् turagātvībhyām
तुरगात्वीभ्यः turagātvībhyaḥ
Ablative तुरगात्व्याः turagātvyāḥ
तुरगात्वीभ्याम् turagātvībhyām
तुरगात्वीभ्यः turagātvībhyaḥ
Genitive तुरगात्व्याः turagātvyāḥ
तुरगात्व्योः turagātvyoḥ
तुरगात्वीनाम् turagātvīnām
Locative तुरगात्व्याम् turagātvyām
तुरगात्व्योः turagātvyoḥ
तुरगात्वीषु turagātvīṣu