| Singular | Dual | Plural |
Nominative |
तुरगात्वी
turagātvī
|
तुरगात्व्यौ
turagātvyau
|
तुरगात्व्यः
turagātvyaḥ
|
Vocative |
तुरगात्वि
turagātvi
|
तुरगात्व्यौ
turagātvyau
|
तुरगात्व्यः
turagātvyaḥ
|
Accusative |
तुरगात्वीम्
turagātvīm
|
तुरगात्व्यौ
turagātvyau
|
तुरगात्वीः
turagātvīḥ
|
Instrumental |
तुरगात्व्या
turagātvyā
|
तुरगात्वीभ्याम्
turagātvībhyām
|
तुरगात्वीभिः
turagātvībhiḥ
|
Dative |
तुरगात्व्यै
turagātvyai
|
तुरगात्वीभ्याम्
turagātvībhyām
|
तुरगात्वीभ्यः
turagātvībhyaḥ
|
Ablative |
तुरगात्व्याः
turagātvyāḥ
|
तुरगात्वीभ्याम्
turagātvībhyām
|
तुरगात्वीभ्यः
turagātvībhyaḥ
|
Genitive |
तुरगात्व्याः
turagātvyāḥ
|
तुरगात्व्योः
turagātvyoḥ
|
तुरगात्वीनाम्
turagātvīnām
|
Locative |
तुरगात्व्याम्
turagātvyām
|
तुरगात्व्योः
turagātvyoḥ
|
तुरगात्वीषु
turagātvīṣu
|