Sanskrit tools

Sanskrit declension


Declension of तुरगातु turagātu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुरगातु turagātu
तुरगातुनी turagātunī
तुरगातूनि turagātūni
Vocative तुरगातो turagāto
तुरगातु turagātu
तुरगातुनी turagātunī
तुरगातूनि turagātūni
Accusative तुरगातु turagātu
तुरगातुनी turagātunī
तुरगातूनि turagātūni
Instrumental तुरगातुना turagātunā
तुरगातुभ्याम् turagātubhyām
तुरगातुभिः turagātubhiḥ
Dative तुरगातुने turagātune
तुरगातुभ्याम् turagātubhyām
तुरगातुभ्यः turagātubhyaḥ
Ablative तुरगातुनः turagātunaḥ
तुरगातुभ्याम् turagātubhyām
तुरगातुभ्यः turagātubhyaḥ
Genitive तुरगातुनः turagātunaḥ
तुरगातुनोः turagātunoḥ
तुरगातूनाम् turagātūnām
Locative तुरगातुनि turagātuni
तुरगातुनोः turagātunoḥ
तुरगातुषु turagātuṣu