Singular | Dual | Plural | |
Nominativo |
तुरगातु
turagātu |
तुरगातुनी
turagātunī |
तुरगातूनि
turagātūni |
Vocativo |
तुरगातो
turagāto तुरगातु turagātu |
तुरगातुनी
turagātunī |
तुरगातूनि
turagātūni |
Acusativo |
तुरगातु
turagātu |
तुरगातुनी
turagātunī |
तुरगातूनि
turagātūni |
Instrumental |
तुरगातुना
turagātunā |
तुरगातुभ्याम्
turagātubhyām |
तुरगातुभिः
turagātubhiḥ |
Dativo |
तुरगातुने
turagātune |
तुरगातुभ्याम्
turagātubhyām |
तुरगातुभ्यः
turagātubhyaḥ |
Ablativo |
तुरगातुनः
turagātunaḥ |
तुरगातुभ्याम्
turagātubhyām |
तुरगातुभ्यः
turagātubhyaḥ |
Genitivo |
तुरगातुनः
turagātunaḥ |
तुरगातुनोः
turagātunoḥ |
तुरगातूनाम्
turagātūnām |
Locativo |
तुरगातुनि
turagātuni |
तुरगातुनोः
turagātunoḥ |
तुरगातुषु
turagātuṣu |