Sanskrit tools

Sanskrit declension


Declension of तुरंगद्वेषणी turaṁgadveṣaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तुरंगद्वेषणी turaṁgadveṣaṇī
तुरंगद्वेषण्यौ turaṁgadveṣaṇyau
तुरंगद्वेषण्यः turaṁgadveṣaṇyaḥ
Vocative तुरंगद्वेषणि turaṁgadveṣaṇi
तुरंगद्वेषण्यौ turaṁgadveṣaṇyau
तुरंगद्वेषण्यः turaṁgadveṣaṇyaḥ
Accusative तुरंगद्वेषणीम् turaṁgadveṣaṇīm
तुरंगद्वेषण्यौ turaṁgadveṣaṇyau
तुरंगद्वेषणीः turaṁgadveṣaṇīḥ
Instrumental तुरंगद्वेषण्या turaṁgadveṣaṇyā
तुरंगद्वेषणीभ्याम् turaṁgadveṣaṇībhyām
तुरंगद्वेषणीभिः turaṁgadveṣaṇībhiḥ
Dative तुरंगद्वेषण्यै turaṁgadveṣaṇyai
तुरंगद्वेषणीभ्याम् turaṁgadveṣaṇībhyām
तुरंगद्वेषणीभ्यः turaṁgadveṣaṇībhyaḥ
Ablative तुरंगद्वेषण्याः turaṁgadveṣaṇyāḥ
तुरंगद्वेषणीभ्याम् turaṁgadveṣaṇībhyām
तुरंगद्वेषणीभ्यः turaṁgadveṣaṇībhyaḥ
Genitive तुरंगद्वेषण्याः turaṁgadveṣaṇyāḥ
तुरंगद्वेषण्योः turaṁgadveṣaṇyoḥ
तुरंगद्वेषणीनाम् turaṁgadveṣaṇīnām
Locative तुरंगद्वेषण्याम् turaṁgadveṣaṇyām
तुरंगद्वेषण्योः turaṁgadveṣaṇyoḥ
तुरंगद्वेषणीषु turaṁgadveṣaṇīṣu