| Singular | Dual | Plural |
Nominative |
तुरंगद्वेषणी
turaṁgadveṣaṇī
|
तुरंगद्वेषण्यौ
turaṁgadveṣaṇyau
|
तुरंगद्वेषण्यः
turaṁgadveṣaṇyaḥ
|
Vocative |
तुरंगद्वेषणि
turaṁgadveṣaṇi
|
तुरंगद्वेषण्यौ
turaṁgadveṣaṇyau
|
तुरंगद्वेषण्यः
turaṁgadveṣaṇyaḥ
|
Accusative |
तुरंगद्वेषणीम्
turaṁgadveṣaṇīm
|
तुरंगद्वेषण्यौ
turaṁgadveṣaṇyau
|
तुरंगद्वेषणीः
turaṁgadveṣaṇīḥ
|
Instrumental |
तुरंगद्वेषण्या
turaṁgadveṣaṇyā
|
तुरंगद्वेषणीभ्याम्
turaṁgadveṣaṇībhyām
|
तुरंगद्वेषणीभिः
turaṁgadveṣaṇībhiḥ
|
Dative |
तुरंगद्वेषण्यै
turaṁgadveṣaṇyai
|
तुरंगद्वेषणीभ्याम्
turaṁgadveṣaṇībhyām
|
तुरंगद्वेषणीभ्यः
turaṁgadveṣaṇībhyaḥ
|
Ablative |
तुरंगद्वेषण्याः
turaṁgadveṣaṇyāḥ
|
तुरंगद्वेषणीभ्याम्
turaṁgadveṣaṇībhyām
|
तुरंगद्वेषणीभ्यः
turaṁgadveṣaṇībhyaḥ
|
Genitive |
तुरंगद्वेषण्याः
turaṁgadveṣaṇyāḥ
|
तुरंगद्वेषण्योः
turaṁgadveṣaṇyoḥ
|
तुरंगद्वेषणीनाम्
turaṁgadveṣaṇīnām
|
Locative |
तुरंगद्वेषण्याम्
turaṁgadveṣaṇyām
|
तुरंगद्वेषण्योः
turaṁgadveṣaṇyoḥ
|
तुरंगद्वेषणीषु
turaṁgadveṣaṇīṣu
|