| Singular | Dual | Plural |
Nominative |
तुरंगनाथः
turaṁganāthaḥ
|
तुरंगनाथौ
turaṁganāthau
|
तुरंगनाथाः
turaṁganāthāḥ
|
Vocative |
तुरंगनाथ
turaṁganātha
|
तुरंगनाथौ
turaṁganāthau
|
तुरंगनाथाः
turaṁganāthāḥ
|
Accusative |
तुरंगनाथम्
turaṁganātham
|
तुरंगनाथौ
turaṁganāthau
|
तुरंगनाथान्
turaṁganāthān
|
Instrumental |
तुरंगनाथेन
turaṁganāthena
|
तुरंगनाथाभ्याम्
turaṁganāthābhyām
|
तुरंगनाथैः
turaṁganāthaiḥ
|
Dative |
तुरंगनाथाय
turaṁganāthāya
|
तुरंगनाथाभ्याम्
turaṁganāthābhyām
|
तुरंगनाथेभ्यः
turaṁganāthebhyaḥ
|
Ablative |
तुरंगनाथात्
turaṁganāthāt
|
तुरंगनाथाभ्याम्
turaṁganāthābhyām
|
तुरंगनाथेभ्यः
turaṁganāthebhyaḥ
|
Genitive |
तुरंगनाथस्य
turaṁganāthasya
|
तुरंगनाथयोः
turaṁganāthayoḥ
|
तुरंगनाथानाम्
turaṁganāthānām
|
Locative |
तुरंगनाथे
turaṁganāthe
|
तुरंगनाथयोः
turaṁganāthayoḥ
|
तुरंगनाथेषु
turaṁganātheṣu
|