Sanskrit tools

Sanskrit declension


Declension of तुरंगनाथ turaṁganātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुरंगनाथः turaṁganāthaḥ
तुरंगनाथौ turaṁganāthau
तुरंगनाथाः turaṁganāthāḥ
Vocative तुरंगनाथ turaṁganātha
तुरंगनाथौ turaṁganāthau
तुरंगनाथाः turaṁganāthāḥ
Accusative तुरंगनाथम् turaṁganātham
तुरंगनाथौ turaṁganāthau
तुरंगनाथान् turaṁganāthān
Instrumental तुरंगनाथेन turaṁganāthena
तुरंगनाथाभ्याम् turaṁganāthābhyām
तुरंगनाथैः turaṁganāthaiḥ
Dative तुरंगनाथाय turaṁganāthāya
तुरंगनाथाभ्याम् turaṁganāthābhyām
तुरंगनाथेभ्यः turaṁganāthebhyaḥ
Ablative तुरंगनाथात् turaṁganāthāt
तुरंगनाथाभ्याम् turaṁganāthābhyām
तुरंगनाथेभ्यः turaṁganāthebhyaḥ
Genitive तुरंगनाथस्य turaṁganāthasya
तुरंगनाथयोः turaṁganāthayoḥ
तुरंगनाथानाम् turaṁganāthānām
Locative तुरंगनाथे turaṁganāthe
तुरंगनाथयोः turaṁganāthayoḥ
तुरंगनाथेषु turaṁganātheṣu