Herramientas de sánscrito

Declinación del sánscrito


Declinación de तुरंगनाथ turaṁganātha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तुरंगनाथः turaṁganāthaḥ
तुरंगनाथौ turaṁganāthau
तुरंगनाथाः turaṁganāthāḥ
Vocativo तुरंगनाथ turaṁganātha
तुरंगनाथौ turaṁganāthau
तुरंगनाथाः turaṁganāthāḥ
Acusativo तुरंगनाथम् turaṁganātham
तुरंगनाथौ turaṁganāthau
तुरंगनाथान् turaṁganāthān
Instrumental तुरंगनाथेन turaṁganāthena
तुरंगनाथाभ्याम् turaṁganāthābhyām
तुरंगनाथैः turaṁganāthaiḥ
Dativo तुरंगनाथाय turaṁganāthāya
तुरंगनाथाभ्याम् turaṁganāthābhyām
तुरंगनाथेभ्यः turaṁganāthebhyaḥ
Ablativo तुरंगनाथात् turaṁganāthāt
तुरंगनाथाभ्याम् turaṁganāthābhyām
तुरंगनाथेभ्यः turaṁganāthebhyaḥ
Genitivo तुरंगनाथस्य turaṁganāthasya
तुरंगनाथयोः turaṁganāthayoḥ
तुरंगनाथानाम् turaṁganāthānām
Locativo तुरंगनाथे turaṁganāthe
तुरंगनाथयोः turaṁganāthayoḥ
तुरंगनाथेषु turaṁganātheṣu