Sanskrit tools

Sanskrit declension


Declension of तुरंगयायिन् turaṁgayāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तुरंगयायी turaṁgayāyī
तुरंगयायिणौ turaṁgayāyiṇau
तुरंगयायिणः turaṁgayāyiṇaḥ
Vocative तुरंगयायिन् turaṁgayāyin
तुरंगयायिणौ turaṁgayāyiṇau
तुरंगयायिणः turaṁgayāyiṇaḥ
Accusative तुरंगयायिणम् turaṁgayāyiṇam
तुरंगयायिणौ turaṁgayāyiṇau
तुरंगयायिणः turaṁgayāyiṇaḥ
Instrumental तुरंगयायिणा turaṁgayāyiṇā
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभिः turaṁgayāyibhiḥ
Dative तुरंगयायिणे turaṁgayāyiṇe
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभ्यः turaṁgayāyibhyaḥ
Ablative तुरंगयायिणः turaṁgayāyiṇaḥ
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभ्यः turaṁgayāyibhyaḥ
Genitive तुरंगयायिणः turaṁgayāyiṇaḥ
तुरंगयायिणोः turaṁgayāyiṇoḥ
तुरंगयायिणम् turaṁgayāyiṇam
Locative तुरंगयायिणि turaṁgayāyiṇi
तुरंगयायिणोः turaṁgayāyiṇoḥ
तुरंगयायिषु turaṁgayāyiṣu