| Singular | Dual | Plural |
Nominative |
तुरंगयायी
turaṁgayāyī
|
तुरंगयायिणौ
turaṁgayāyiṇau
|
तुरंगयायिणः
turaṁgayāyiṇaḥ
|
Vocative |
तुरंगयायिन्
turaṁgayāyin
|
तुरंगयायिणौ
turaṁgayāyiṇau
|
तुरंगयायिणः
turaṁgayāyiṇaḥ
|
Accusative |
तुरंगयायिणम्
turaṁgayāyiṇam
|
तुरंगयायिणौ
turaṁgayāyiṇau
|
तुरंगयायिणः
turaṁgayāyiṇaḥ
|
Instrumental |
तुरंगयायिणा
turaṁgayāyiṇā
|
तुरंगयायिभ्याम्
turaṁgayāyibhyām
|
तुरंगयायिभिः
turaṁgayāyibhiḥ
|
Dative |
तुरंगयायिणे
turaṁgayāyiṇe
|
तुरंगयायिभ्याम्
turaṁgayāyibhyām
|
तुरंगयायिभ्यः
turaṁgayāyibhyaḥ
|
Ablative |
तुरंगयायिणः
turaṁgayāyiṇaḥ
|
तुरंगयायिभ्याम्
turaṁgayāyibhyām
|
तुरंगयायिभ्यः
turaṁgayāyibhyaḥ
|
Genitive |
तुरंगयायिणः
turaṁgayāyiṇaḥ
|
तुरंगयायिणोः
turaṁgayāyiṇoḥ
|
तुरंगयायिणम्
turaṁgayāyiṇam
|
Locative |
तुरंगयायिणि
turaṁgayāyiṇi
|
तुरंगयायिणोः
turaṁgayāyiṇoḥ
|
तुरंगयायिषु
turaṁgayāyiṣu
|