Herramientas de sánscrito

Declinación del sánscrito


Declinación de तुरंगयायिन् turaṁgayāyin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo तुरंगयायी turaṁgayāyī
तुरंगयायिणौ turaṁgayāyiṇau
तुरंगयायिणः turaṁgayāyiṇaḥ
Vocativo तुरंगयायिन् turaṁgayāyin
तुरंगयायिणौ turaṁgayāyiṇau
तुरंगयायिणः turaṁgayāyiṇaḥ
Acusativo तुरंगयायिणम् turaṁgayāyiṇam
तुरंगयायिणौ turaṁgayāyiṇau
तुरंगयायिणः turaṁgayāyiṇaḥ
Instrumental तुरंगयायिणा turaṁgayāyiṇā
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभिः turaṁgayāyibhiḥ
Dativo तुरंगयायिणे turaṁgayāyiṇe
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभ्यः turaṁgayāyibhyaḥ
Ablativo तुरंगयायिणः turaṁgayāyiṇaḥ
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभ्यः turaṁgayāyibhyaḥ
Genitivo तुरंगयायिणः turaṁgayāyiṇaḥ
तुरंगयायिणोः turaṁgayāyiṇoḥ
तुरंगयायिणम् turaṁgayāyiṇam
Locativo तुरंगयायिणि turaṁgayāyiṇi
तुरंगयायिणोः turaṁgayāyiṇoḥ
तुरंगयायिषु turaṁgayāyiṣu