Sanskrit tools

Sanskrit declension


Declension of तुरंगयायिन् turaṁgayāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तुरंगयायि turaṁgayāyi
तुरंगयायिणी turaṁgayāyiṇī
तुरंगयायीणि turaṁgayāyīṇi
Vocative तुरंगयायि turaṁgayāyi
तुरंगयायिन् turaṁgayāyin
तुरंगयायिणी turaṁgayāyiṇī
तुरंगयायीणि turaṁgayāyīṇi
Accusative तुरंगयायि turaṁgayāyi
तुरंगयायिणी turaṁgayāyiṇī
तुरंगयायीणि turaṁgayāyīṇi
Instrumental तुरंगयायिणा turaṁgayāyiṇā
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभिः turaṁgayāyibhiḥ
Dative तुरंगयायिणे turaṁgayāyiṇe
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभ्यः turaṁgayāyibhyaḥ
Ablative तुरंगयायिणः turaṁgayāyiṇaḥ
तुरंगयायिभ्याम् turaṁgayāyibhyām
तुरंगयायिभ्यः turaṁgayāyibhyaḥ
Genitive तुरंगयायिणः turaṁgayāyiṇaḥ
तुरंगयायिणोः turaṁgayāyiṇoḥ
तुरंगयायिणम् turaṁgayāyiṇam
Locative तुरंगयायिणि turaṁgayāyiṇi
तुरंगयायिणोः turaṁgayāyiṇoḥ
तुरंगयायिषु turaṁgayāyiṣu