Singular | Dual | Plural | |
Nominativo |
तुरंगयायि
turaṁgayāyi |
तुरंगयायिणी
turaṁgayāyiṇī |
तुरंगयायीणि
turaṁgayāyīṇi |
Vocativo |
तुरंगयायि
turaṁgayāyi तुरंगयायिन् turaṁgayāyin |
तुरंगयायिणी
turaṁgayāyiṇī |
तुरंगयायीणि
turaṁgayāyīṇi |
Acusativo |
तुरंगयायि
turaṁgayāyi |
तुरंगयायिणी
turaṁgayāyiṇī |
तुरंगयायीणि
turaṁgayāyīṇi |
Instrumental |
तुरंगयायिणा
turaṁgayāyiṇā |
तुरंगयायिभ्याम्
turaṁgayāyibhyām |
तुरंगयायिभिः
turaṁgayāyibhiḥ |
Dativo |
तुरंगयायिणे
turaṁgayāyiṇe |
तुरंगयायिभ्याम्
turaṁgayāyibhyām |
तुरंगयायिभ्यः
turaṁgayāyibhyaḥ |
Ablativo |
तुरंगयायिणः
turaṁgayāyiṇaḥ |
तुरंगयायिभ्याम्
turaṁgayāyibhyām |
तुरंगयायिभ्यः
turaṁgayāyibhyaḥ |
Genitivo |
तुरंगयायिणः
turaṁgayāyiṇaḥ |
तुरंगयायिणोः
turaṁgayāyiṇoḥ |
तुरंगयायिणम्
turaṁgayāyiṇam |
Locativo |
तुरंगयायिणि
turaṁgayāyiṇi |
तुरंगयायिणोः
turaṁgayāyiṇoḥ |
तुरंगयायिषु
turaṁgayāyiṣu |