| Singular | Dual | Plural |
Nominative |
तुरंगलीलः
turaṁgalīlaḥ
|
तुरंगलीलौ
turaṁgalīlau
|
तुरंगलीलाः
turaṁgalīlāḥ
|
Vocative |
तुरंगलील
turaṁgalīla
|
तुरंगलीलौ
turaṁgalīlau
|
तुरंगलीलाः
turaṁgalīlāḥ
|
Accusative |
तुरंगलीलम्
turaṁgalīlam
|
तुरंगलीलौ
turaṁgalīlau
|
तुरंगलीलान्
turaṁgalīlān
|
Instrumental |
तुरंगलीलेन
turaṁgalīlena
|
तुरंगलीलाभ्याम्
turaṁgalīlābhyām
|
तुरंगलीलैः
turaṁgalīlaiḥ
|
Dative |
तुरंगलीलाय
turaṁgalīlāya
|
तुरंगलीलाभ्याम्
turaṁgalīlābhyām
|
तुरंगलीलेभ्यः
turaṁgalīlebhyaḥ
|
Ablative |
तुरंगलीलात्
turaṁgalīlāt
|
तुरंगलीलाभ्याम्
turaṁgalīlābhyām
|
तुरंगलीलेभ्यः
turaṁgalīlebhyaḥ
|
Genitive |
तुरंगलीलस्य
turaṁgalīlasya
|
तुरंगलीलयोः
turaṁgalīlayoḥ
|
तुरंगलीलानाम्
turaṁgalīlānām
|
Locative |
तुरंगलीले
turaṁgalīle
|
तुरंगलीलयोः
turaṁgalīlayoḥ
|
तुरंगलीलेषु
turaṁgalīleṣu
|