| Singular | Dual | Plural |
Nominativo |
तुरंगलीलः
turaṁgalīlaḥ
|
तुरंगलीलौ
turaṁgalīlau
|
तुरंगलीलाः
turaṁgalīlāḥ
|
Vocativo |
तुरंगलील
turaṁgalīla
|
तुरंगलीलौ
turaṁgalīlau
|
तुरंगलीलाः
turaṁgalīlāḥ
|
Acusativo |
तुरंगलीलम्
turaṁgalīlam
|
तुरंगलीलौ
turaṁgalīlau
|
तुरंगलीलान्
turaṁgalīlān
|
Instrumental |
तुरंगलीलेन
turaṁgalīlena
|
तुरंगलीलाभ्याम्
turaṁgalīlābhyām
|
तुरंगलीलैः
turaṁgalīlaiḥ
|
Dativo |
तुरंगलीलाय
turaṁgalīlāya
|
तुरंगलीलाभ्याम्
turaṁgalīlābhyām
|
तुरंगलीलेभ्यः
turaṁgalīlebhyaḥ
|
Ablativo |
तुरंगलीलात्
turaṁgalīlāt
|
तुरंगलीलाभ्याम्
turaṁgalīlābhyām
|
तुरंगलीलेभ्यः
turaṁgalīlebhyaḥ
|
Genitivo |
तुरंगलीलस्य
turaṁgalīlasya
|
तुरंगलीलयोः
turaṁgalīlayoḥ
|
तुरंगलीलानाम्
turaṁgalīlānām
|
Locativo |
तुरंगलीले
turaṁgalīle
|
तुरंगलीलयोः
turaṁgalīlayoḥ
|
तुरंगलीलेषु
turaṁgalīleṣu
|