| Singular | Dual | Plural |
Nominative |
तुरंगवदनः
turaṁgavadanaḥ
|
तुरंगवदनौ
turaṁgavadanau
|
तुरंगवदनाः
turaṁgavadanāḥ
|
Vocative |
तुरंगवदन
turaṁgavadana
|
तुरंगवदनौ
turaṁgavadanau
|
तुरंगवदनाः
turaṁgavadanāḥ
|
Accusative |
तुरंगवदनम्
turaṁgavadanam
|
तुरंगवदनौ
turaṁgavadanau
|
तुरंगवदनान्
turaṁgavadanān
|
Instrumental |
तुरंगवदनेन
turaṁgavadanena
|
तुरंगवदनाभ्याम्
turaṁgavadanābhyām
|
तुरंगवदनैः
turaṁgavadanaiḥ
|
Dative |
तुरंगवदनाय
turaṁgavadanāya
|
तुरंगवदनाभ्याम्
turaṁgavadanābhyām
|
तुरंगवदनेभ्यः
turaṁgavadanebhyaḥ
|
Ablative |
तुरंगवदनात्
turaṁgavadanāt
|
तुरंगवदनाभ्याम्
turaṁgavadanābhyām
|
तुरंगवदनेभ्यः
turaṁgavadanebhyaḥ
|
Genitive |
तुरंगवदनस्य
turaṁgavadanasya
|
तुरंगवदनयोः
turaṁgavadanayoḥ
|
तुरंगवदनानाम्
turaṁgavadanānām
|
Locative |
तुरंगवदने
turaṁgavadane
|
तुरंगवदनयोः
turaṁgavadanayoḥ
|
तुरंगवदनेषु
turaṁgavadaneṣu
|