Sanskrit tools

Sanskrit declension


Declension of तुरंगवदन turaṁgavadana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुरंगवदनः turaṁgavadanaḥ
तुरंगवदनौ turaṁgavadanau
तुरंगवदनाः turaṁgavadanāḥ
Vocative तुरंगवदन turaṁgavadana
तुरंगवदनौ turaṁgavadanau
तुरंगवदनाः turaṁgavadanāḥ
Accusative तुरंगवदनम् turaṁgavadanam
तुरंगवदनौ turaṁgavadanau
तुरंगवदनान् turaṁgavadanān
Instrumental तुरंगवदनेन turaṁgavadanena
तुरंगवदनाभ्याम् turaṁgavadanābhyām
तुरंगवदनैः turaṁgavadanaiḥ
Dative तुरंगवदनाय turaṁgavadanāya
तुरंगवदनाभ्याम् turaṁgavadanābhyām
तुरंगवदनेभ्यः turaṁgavadanebhyaḥ
Ablative तुरंगवदनात् turaṁgavadanāt
तुरंगवदनाभ्याम् turaṁgavadanābhyām
तुरंगवदनेभ्यः turaṁgavadanebhyaḥ
Genitive तुरंगवदनस्य turaṁgavadanasya
तुरंगवदनयोः turaṁgavadanayoḥ
तुरंगवदनानाम् turaṁgavadanānām
Locative तुरंगवदने turaṁgavadane
तुरंगवदनयोः turaṁgavadanayoḥ
तुरंगवदनेषु turaṁgavadaneṣu