Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तुरंगवदन turaṁgavadana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तुरंगवदनः turaṁgavadanaḥ
तुरंगवदनौ turaṁgavadanau
तुरंगवदनाः turaṁgavadanāḥ
Vocativo तुरंगवदन turaṁgavadana
तुरंगवदनौ turaṁgavadanau
तुरंगवदनाः turaṁgavadanāḥ
Acusativo तुरंगवदनम् turaṁgavadanam
तुरंगवदनौ turaṁgavadanau
तुरंगवदनान् turaṁgavadanān
Instrumental तुरंगवदनेन turaṁgavadanena
तुरंगवदनाभ्याम् turaṁgavadanābhyām
तुरंगवदनैः turaṁgavadanaiḥ
Dativo तुरंगवदनाय turaṁgavadanāya
तुरंगवदनाभ्याम् turaṁgavadanābhyām
तुरंगवदनेभ्यः turaṁgavadanebhyaḥ
Ablativo तुरंगवदनात् turaṁgavadanāt
तुरंगवदनाभ्याम् turaṁgavadanābhyām
तुरंगवदनेभ्यः turaṁgavadanebhyaḥ
Genitivo तुरंगवदनस्य turaṁgavadanasya
तुरंगवदनयोः turaṁgavadanayoḥ
तुरंगवदनानाम् turaṁgavadanānām
Locativo तुरंगवदने turaṁgavadane
तुरंगवदनयोः turaṁgavadanayoḥ
तुरंगवदनेषु turaṁgavadaneṣu